Ekadaśo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकदशो वर्गः

ekadaśo vargaḥ

śūnyālakṣaṇaṃ

1 | ekasminsamaye bhagavānpurā viharati smaveṇuvane kalandakanivāpe mahatā [bhikṣu] saṃghena sārddhamaprameyeṇa | atha bhagavāndeśayituṃ saddharmamāmantrayati sma mahāsaṃgham | bhagavānavocat| sarvadharmā niḥsvabhāvāḥ śūnyā niḥsārā aśraddheyāḥ sarvalokaiḥ | tatkasya hetoḥ | rūpaṃ na bandho na mokṣaḥ | vedanā saṃjñā saṃskārāvijñānaṃ na bandho na mokṣaḥ | rūpalakṣaṇaṃ tyajati ca lakṣaṇam vedanāsaṃjñāsaṃskāravijñānanyalakṣaṇāni tyajanti ca kṣaṇāni | cakṣūrūpaśrotraśabdaghrāṇagandhajihvārasakāyaspraṣṭavyamanodharmā apyevam | na te grāhyā nopekṣyā na samalā na vimalā jagatā nānugatā na pratigatā nābhākharā na bhākharā na moho na prajñā na caipo'nto na so'nta nāpi ca madhyasrota iticocyate na bandhaḥ ||

2 | bandhābhāvācchūnyam | śūnyamucyate'lakṣaṇam | alakṣaṇamapi śūnyamityucyate śūnyam | śūnyamucyate'kṣaṇamakṣaṇamapi śūnyamityucyate śūnyam | śūnyakṣaṇamapi śūnyamityuccate śūnyam | śūnyatāyāṃna kuśakaṃ na cā kuśalaṃ na cāpi śūnyalakṣaṇamityucyate śūnyam | bodhisattvo yadyevaṃ jānāti skandhadhātvāyatanasvabhāvaṃ na cagṛhṇātītyucyate dharmakṣāntiḥ | bodhisattva evaṃvidhakṣāntihetoḥ prāpnot vyākaraṇakṣāntim ||

3 | buddhaputrāstathāhi bodhisattvo likhatyākāśe tathāgatasya dvādaśaṅġapravacanāni | atīteṣvaprameyeṣu kalpeṣu parinirvṛteṣu buddhadharmeṣu puruṣo dharmaṃ gaveṣayanna kicidapi paśyati na ca śrṛṇoti sattvā viparivartante kurvanto'prameyāṇyakuśalāni | punaranyataḥ pariśuddhaprajñajanāḥ karuṇāyante satveṣu gaveṣayanti buddhadharmāngatvā paśyantyākāśe likhitāni lekhaspaṣṭatayāvagacchanti vācayanti gṛhnanti dhārayanti yathābhāṣitamācaranti vibhajya prakāśayantyupakurvanti sattvān | yaśca likhatyākāśe yaśca jānātyākāśākṣarāṇi sa nu cintayituṃ śakyo yaśca vā prakāśayati deśayatyācarati gṛhṇāti dhārayati nayāte sattvānvimocayati vandham ||

4 | buddhaputrā uktaṃ bhagavatā | atīte'dhvani gaveṣayanvodhimārgaṃ mayā labdhāni buddhakoṭitrayastriśadaṣṭānavatibuddhaśatasahasrāṇi | sarveṣāṃ kāle'hamāsaṃ cakravarta sarve cārāgitāstepūjitāste buddhāśca buddhaputrāśca prāptavyahetorna ca mayā prāptaṃ vyākaraṇam | punarlabdhāni pratyekabuddhakoṭicaturaśītiśatasahasrāṇi pratyekabuddhanavatiśatasahasrāṇi ca | sava'pi caturbhiḥ pariṣkārai ryāvajjīvaṃ pūjitāḥ | punaḥ khalu labdhāni dvāpaṣṭibuddhaśatasahasrāṇi ekaṣapṭayuttaradvādaśabuddhaśatāni ca | sarveṣāṃ kāle'hamāsaṃ cakavartī | ārāgitāścate yāvajjivaṃ pūjitāśca te | parinirvṛteṣu teṣu kāritāḥ saptaratnamayāḥ stūpā dhṛtapūjita [buddha] śarīrāḥ | atha puna rlokamāgatā buddhā āmantritā mayādhyepitāḥ prāvartayandharmacakram | pūjitāścaivaṃ buddhānāṃ śatāni sahasrāṇi śatasahasrāṇi śatasahasrāṇi koṭayaśca | te ca tathāgatāḥ śūnyadharmeṣu dharmalakṣaṇamavocan | prāptavyaheto rna mayā prāptaṃ vyākaraṇam ||

5 | evaṃ viparivartamānasya me tāvajjāto dīpaṃkarastathāgataḥ | apaśyaṃ taṃ bhagavantamaśrṛṇvaṃ dharmam | labdhā ca sarvānutpādā dharmakṣāntistadā labdhaṃ vyākaraṇam | dīpaṃkareṇa tathāgatena śūnyadharmeṣu bhāṣitaṃ dharmalakṣaṇam | paritrātānyaprameyasattvasahasrāṇi na tathāpi bhāṣitaṃ kiñcinna ca paritrātaḥ kaścit | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṃ lekhitaṃ prakāśitaṃ | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṃ lekhitaṃ prakāśitaṃ śikṣitamāmoditaṃ sarvaśca veditamācaritamapi ca na prakāśitaṃ nāpi veditaṃ na cāpyācaritam | evaṃ dharmāḥ svabhāvalakṣaṇena śūnyāḥ lekhanamapi śūnyam | yo'bhijānāti so'pi śūnyaḥ | yo'bhāṣata so'pi śūnyaḥ | yaśca janāti so'pi śūnyaḥ | ādiḥ śūnyamanāgataṃ śūnyaṃ pratyutpannaṃ śūnyam | bodhisattvaḥ saṃgṛhṇandaśa kuśalopāyavalasahasrāṇi sotsāho 'kusīdo puṇyaparipūrito labhate 'nuttarāṃ sanyaksambodhim ||

6 | nūnamasukaramacintyaṃ yaducyate dharmābhāve dharmābhāve dharmalakṣaṇaṃ prāptavyābhāve prāptidharmāḥ | buddhagocaramidamevaṃvastvaprameyayaitabuddhaprajñayā kevalaṃ jñātuṃśakyam | na ca jñātuṃ śakyaṃ cintayā | acirotpāditacitto bodhisattvaḥ śraddhācittenānuśaṃsati bodhimārocayati ca | śraddhāhetoḥ krameṇa buddhabhāṣiteṣu viśati | kā nāma śraddhā | śraddhayā paśyati caturāryasstyāni niruṇaddhi kleśān mithyādṭaṣṭisaṃyojanāni | prāpnotyarhatvam | paśyati dvādaśapratyayaṃ dvādaśāṅġaṃ pratītyasamutpādam | nirudhyante cāsyāvidyājanitāḥ saṃskārā labhate pratyekabuddhatām | śraddhayā carati caturo brahmacihārān ṣaṭ pāramitāḥ prāpnotyanuttārāṃ samyaksambodhimityucyate śraddhākṣāntiḥ ||

7 | sattvā anādimati jātimaraṇalakṣaṇe saktā na paśyanti dharmasvabhāvam | prathamaṃ draṣṭavyaṃ yadepa svakāyaḥ paṃcaskandhaḥ prajñāyate sattva iti | tanna nātmā na sattvaḥ tatkasyahetoḥ tatrātmā cedātmātmavaśas tiṣṭhet | sattvāstu jātiharāvyādhimaraṇaiḥ sadākrāntā nātmavaśās tiṣṭhanti | jñātavyaṃ tena nātmā | anātmatvānna kartā | akartṛtvānnopādātā | dharmasvabhāvaḥ pariśuddhaḥ | nityaṃ tiṣṭhati bhūtakoṭiḥ | evamaparipūritapratyavekṣaṇocyate 'nvayakṣāntiḥ | bodhisattvaścaritvā śraddhākṣānti manvayakṣānti cāciraṃ purayatyanuttarāṃ dharmakṣāntim ||

( iti bodhicittotpādasūtraśāstre śūnyālakṣaṇaṃ nāmaikādaśo vargaḥ || )